Tuesday, November 16, 2010

हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे |
हरे राम हरे राम राम राम हरे हरे ||

Sunday, November 7, 2010

ईश्वरः परमः कृष्णः सच्चिदानन्दविग्रहः |
अनादिरादि गोविन्दः सर्वकारणकारणम् ||

Tuesday, July 27, 2010

गङ्गे च यमुने चैव गोदावरि सरस्वति |
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ||

Tuesday, June 22, 2010

कृष्णदामोदरं राधिकावल्लभम् |
रामनारायणं जानकीवल्लभम् ||

Thursday, June 3, 2010

ॐ असतो मा सद्गमय |
तमसो मा ज्योतिर्गमय |
मृत्योर्माऽमृतं गमय |

ॐ भूर्भुव: स्वः तत्सवितुर्वरेण्यम् |
भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ||

ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै |
तेजस्वि नावधीतमस्तु मा विद्विषावहै ||

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया: |
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दु:खभाग्भवेत् ||

ॐ द्योः शान्तिरन्तरिक्षं शान्ति: पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिर्वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्ति:
सर्वशान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि | ॐ शान्तिः शान्तिः शान्तिः ||

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते |
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ||

Tuesday, June 1, 2010

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् |
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ||
वीणारञ्जितपुस्तकहस्ते |
भगवति भारति देवी नमस्ते ||

सरस्वति महाभागे विद्ये कमललोचने |
विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते ||

सरस्वत्यै नमो नित्यं भद्रकाल्यै नमो नमः |
वेदवेदाङ्गवेदान्तविद्यास्थानेभ्य एव च ||
कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् |
सदावसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ||

Friday, May 28, 2010

सरस्वतीस्तोत्रम्

श्वेतपद्मासना देवी श्वेतपुष्पोपशोभिता |
श्वेताम्बरधरा नित्या श्वेतगन्धानुलेपना ||
श्वेताक्षसूत्रहस्ता च श्वेतचन्दनचर्चिता |
श्वेतवीणाधरा शुभ्रा श्वेतालङ्कारभूषिता ||
वन्दिता सिद्धगन्धर्वैरर्चिता सुरदानवैः ||
पूजिता मुनिभिः सर्वैर्ऋषिभिः स्तूयते सदा |
स्तोत्रेणानेन तां देवीं जगद्धात्रीं सरस्वतीम् |
ये स्मरन्ति त्रिसन्ध्यायां सर्वां विद्यां लभन्ते ते ||

Friday, May 21, 2010

प्रसिद्धनामस्तोत्रम्

ॐ राम कृष्ण हरि |
केशव माधव मुकुन्द मुरारि ||
गोपाल गोविन्द दामोदर जनार्दन |
विष्णु वासुदेव नारायण मधुसूदन ||
षोडशनामान्येतानि प्रसिद्धानि |
पाठात्प्राप्यन्ते पवित्रलोकानि ||

Thursday, May 20, 2010

हे कृष्ण करुणासिन्धु दीनबन्धु जगत्पते |
गोपेश गोपिकाकान्त राधाकान्त नमोऽस्तु ते ||

Wednesday, May 19, 2010

तव कथामृतं तप्तजीवनं कविभिरीडितं कल्मषापहम् |
श्रवणमङ्गलं श्रीमदाततं भुवि गृणन्ति ये भूरिदा जनाः ||