हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे |
हरे राम हरे राम राम राम हरे हरे ||
Tuesday, November 16, 2010
Sunday, November 7, 2010
Tuesday, July 27, 2010
Thursday, June 3, 2010
ॐ असतो मा सद्गमय |
तमसो मा ज्योतिर्गमय |
मृत्योर्माऽमृतं गमय |
ॐ भूर्भुव: स्वः तत्सवितुर्वरेण्यम् |
भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ||
ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै |
तेजस्वि नावधीतमस्तु मा विद्विषावहै ||
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया: |
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दु:खभाग्भवेत् ||
ॐ द्योः शान्तिरन्तरिक्षं शान्ति: पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिर्वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्ति:
सर्वशान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि | ॐ शान्तिः शान्तिः शान्तिः ||
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते |
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ||
तमसो मा ज्योतिर्गमय |
मृत्योर्माऽमृतं गमय |
ॐ भूर्भुव: स्वः तत्सवितुर्वरेण्यम् |
भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ||
ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै |
तेजस्वि नावधीतमस्तु मा विद्विषावहै ||
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया: |
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दु:खभाग्भवेत् ||
ॐ द्योः शान्तिरन्तरिक्षं शान्ति: पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिर्वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्ति:
सर्वशान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि | ॐ शान्तिः शान्तिः शान्तिः ||
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते |
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ||
Tuesday, June 1, 2010
Friday, May 28, 2010
सरस्वतीस्तोत्रम्
श्वेतपद्मासना देवी श्वेतपुष्पोपशोभिता |
श्वेताम्बरधरा नित्या श्वेतगन्धानुलेपना ||
श्वेताक्षसूत्रहस्ता च श्वेतचन्दनचर्चिता |
श्वेतवीणाधरा शुभ्रा श्वेतालङ्कारभूषिता ||
वन्दिता सिद्धगन्धर्वैरर्चिता सुरदानवैः ||
पूजिता मुनिभिः सर्वैर्ऋषिभिः स्तूयते सदा |
स्तोत्रेणानेन तां देवीं जगद्धात्रीं सरस्वतीम् |
ये स्मरन्ति त्रिसन्ध्यायां सर्वां विद्यां लभन्ते ते ||
Friday, May 21, 2010
प्रसिद्धनामस्तोत्रम्
ॐ राम कृष्ण हरि |
केशव माधव मुकुन्द मुरारि ||
गोपाल गोविन्द दामोदर जनार्दन |
विष्णु वासुदेव नारायण मधुसूदन ||
षोडशनामान्येतानि प्रसिद्धानि |
पाठात्प्राप्यन्ते पवित्रलोकानि ||
Thursday, May 20, 2010
Subscribe to:
Posts (Atom)