Friday, May 28, 2010

सरस्वतीस्तोत्रम्

श्वेतपद्मासना देवी श्वेतपुष्पोपशोभिता |
श्वेताम्बरधरा नित्या श्वेतगन्धानुलेपना ||
श्वेताक्षसूत्रहस्ता च श्वेतचन्दनचर्चिता |
श्वेतवीणाधरा शुभ्रा श्वेतालङ्कारभूषिता ||
वन्दिता सिद्धगन्धर्वैरर्चिता सुरदानवैः ||
पूजिता मुनिभिः सर्वैर्ऋषिभिः स्तूयते सदा |
स्तोत्रेणानेन तां देवीं जगद्धात्रीं सरस्वतीम् |
ये स्मरन्ति त्रिसन्ध्यायां सर्वां विद्यां लभन्ते ते ||

Friday, May 21, 2010

प्रसिद्धनामस्तोत्रम्

ॐ राम कृष्ण हरि |
केशव माधव मुकुन्द मुरारि ||
गोपाल गोविन्द दामोदर जनार्दन |
विष्णु वासुदेव नारायण मधुसूदन ||
षोडशनामान्येतानि प्रसिद्धानि |
पाठात्प्राप्यन्ते पवित्रलोकानि ||

Thursday, May 20, 2010

हे कृष्ण करुणासिन्धु दीनबन्धु जगत्पते |
गोपेश गोपिकाकान्त राधाकान्त नमोऽस्तु ते ||

Wednesday, May 19, 2010

तव कथामृतं तप्तजीवनं कविभिरीडितं कल्मषापहम् |
श्रवणमङ्गलं श्रीमदाततं भुवि गृणन्ति ये भूरिदा जनाः ||