Tuesday, June 22, 2010

कृष्णदामोदरं राधिकावल्लभम् |
रामनारायणं जानकीवल्लभम् ||

Thursday, June 3, 2010

ॐ असतो मा सद्गमय |
तमसो मा ज्योतिर्गमय |
मृत्योर्माऽमृतं गमय |

ॐ भूर्भुव: स्वः तत्सवितुर्वरेण्यम् |
भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ||

ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै |
तेजस्वि नावधीतमस्तु मा विद्विषावहै ||

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया: |
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दु:खभाग्भवेत् ||

ॐ द्योः शान्तिरन्तरिक्षं शान्ति: पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिर्वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्ति:
सर्वशान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि | ॐ शान्तिः शान्तिः शान्तिः ||

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते |
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ||

Tuesday, June 1, 2010

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् |
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ||
वीणारञ्जितपुस्तकहस्ते |
भगवति भारति देवी नमस्ते ||

सरस्वति महाभागे विद्ये कमललोचने |
विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते ||

सरस्वत्यै नमो नित्यं भद्रकाल्यै नमो नमः |
वेदवेदाङ्गवेदान्तविद्यास्थानेभ्य एव च ||
कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् |
सदावसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ||